Sun-Aditya-Hriday-Stotram

Sun-Aditya-Hriday-Stotram

सूर्य : आदित्यहृदयस्तोत्रम्‌ ॥ 

 

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्‌।

रावणं चाऽग्रतो दृष्ट्वा युद्धाय समुपस्थितम्‌॥1॥

 

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्‌।

उपगम्याऽब्रवीद् राममगस्त्यो भगवांस्तदा॥2॥

 

राम राम महाबाहो श्रृणु गुह्मं सनातनम्‌।

येन सर्वानरीन्‌ वत्स समरे विजयिष्यसे॥3॥

 

आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्‌।

जयावहं जपेन्नित्यमक्षयं परमं शिवम्‌॥4॥

 

सर्वमंगलमांगल्यं सर्वपाप-प्रणाशनम्‌।

चिन्ता-शोक-प्रेशमनमायुर्वर्धनमुत्तमम्‌॥5॥

 

रश्मिमन्तं समुद्यन्तं देवा-ऽसुर-नमस्कृतम्‌

पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्‌॥6॥

 

सर्वदेवात्मको ह्येष तेजस्वीरश्मिभावनः।

एष देवः सुरगणांल्लोकान्‌ पातु भगस्तिभिः॥7॥

 

एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः।

महेन्द्रो धनदः कालो यमः सोमो ह्यपांपतिः॥8॥

 

पितरो वसवः साध्या अश्विनौ मरुतो मनुः।

वायुर्वह्रिः प्रजा प्राणा ऋतुकर्ता प्रभाकरः॥9॥

 

LATEST INFORMATION ON ASTROLOGY
8,000 Visitors Today On www.AstroIntl.Blogspot.com From All Over the World. Daily Visit www.AstroIntl.BlogSpot.Com To Read 
Latest Information On Astrology-Based On Latest Research And Technology.

Comments

Popular posts from this blog

Panchang-Today-January 31, 2015: Saturday

Panchang-Today-January 30, 2015: Friday

Panchang-Today-January 28, 2015:Wednesday